Ganesh Ashtakam Lyrics with Meaning in Sanskrit, Hindi & English – Benefits & Daily Chanting Guide
Remover of Obstacles • Patron of Arts and Sciences • Deva of Intellect and Wisdom
Ganesh Ashtakam Lyrics in Sanskrit, English & Hindi – Meaning, Benefits, and Daily Chanting Guide Discover the divine power of the Ganesh Ashtakam – an 8-verse devotional hymn dedicated to Lord Ganesha, the remover of obstacles and the god of wisdom. In this blog post, we provide the complete Ganesh Ashtakam lyrics in Sanskrit, English transliteration, and Hindi, along with its line-by-line meaning, spiritual significance, and the best time to chant for maximum benefits. Ideal for daily puja, Ganesh Chaturthi, or spiritual practice, this stotra is known to bring peace, success, and clarity of mind.
- First Worshipped: Ganesha is always worshipped first before any important undertaking
- Symbolism: Elephant head represents wisdom, large ears signify listening, trunk shows adaptability
- Universal Appeal: Worshipped across India and globally by Hindus, Jains, and Buddhists
- Sacred Offerings: Modak (sweet dumplings), Durva grass, and red flowers
The worship of Lord Ganesha dates back to the Vedic period and has evolved into a rich tradition of devotional practices. Chanting Ganesha mantras removes obstacles, enhances wisdom, and brings success in all endeavors.
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा"
Ganesha Ashtakam
Sanskrit to Hindi Transliteration
यतो भाति सर्वं त्रिधा भेदभिन्नंसदा तं गणेशं नमामो भजामः॥१॥
यतश्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनोविश्वगो विश्वगोप्ता।
तथेन्द्रादयो देवसङ्घा मनुष्याःसदा तं गणेशं नमामो भजामः॥२॥
यतो वह्निभानू भवो भूर्जलं चयतः सागराश्चन्द्रमा व्योम वायुः।
यतः स्थावरा जङ्गमा वृक्षसङ्घासदा तं गणेशं नमामो भजामः॥३॥
यतो दानवाः किन्नरा यक्षसङ्घायतश्चारणा वारणाः श्वापदाश्च।
यतः पक्षिकीटा यतो वीरूधश्चसदा तं गणेशं नमामो भजामः॥४॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतःसम्पदो भक्तसन्तोषिकाः स्युः।
यतो विघ्ननाशो यतः कार्यसिद्धिःसदा तं गणेशं नमामो भजामः॥५॥
यतः पुत्रसम्पद्यतो वाञ्छितार्थोयतोऽभक्तविघ्नास्तथाऽनेकरूपाः।
यतः शोकमोहौ यतः काम एवसदा तं गणेशं नमामो भजामः॥६॥
यतोऽनन्तशक्तिः स शेषो बभूवधराधारणेऽनेकरूपे च शक्तः।
यतोऽनेकधा स्वर्गलोका हि नानासदा तं गणेशं नमामो भजामः॥७॥
यतो वेदवाचो विकुण्ठा मनोभिःसदा नेति नेतीति यत्ता गृणन्ति।
परब्रह्मरूपं चिदानन्दभूतंसदा तं गणेशं नमामो भजामः॥८॥
Sanskrit to English Transliteration
Yato Nirgunadaprameya Gunaste।
Yato Bhati Sarvam Tridha Bhedabhinnam
Sada Tam Ganesham Namamo Bhajamah॥1॥
Yatashchavirasijjagatsarvametattatha-
abjasanoVishvago Vishvagopta।
Tathendradayo Devasangha Manushyah
Sada Tam Ganesham Namamo Bhajamah॥2॥
Yato Vahnibhanu Bhavo Bhurjalam Cha
Yatah Sagarashchandrama Vyoma Vayuh।
Yatah Sthavara Jangama Vrikshasangha
Sada Tam Ganesham Namamo Bhajamah॥3॥
Yato Danavah Kinnara Yakshasangha
Yatashcharana Varanah Shvapadashcha।
Yatah Pakshikita Yato Virudhashch
Sada Tam Ganesham Namamo Bhajamah॥4॥
Yato Buddhiragyananasho Mumukshoryatah
Sampado Bhaktasantoshikah Syuh।
Yato Vighnanasho Yatah Karyasiddhih
Sada Tam Ganesham Namamo Bhajamah॥5॥
Yatah Putrasampadyato Vancchitartho
Yato- abhaktavighnastatha -anekarupah।
Yatah Shokamohau Yatah Kama Eva
Sada Tam Ganesham Namamo Bhajamah॥6॥
Yatoanantashaktih Sa Shesho Babhuva
Dharadharaneanekarupe Cha Shaktah।
Yatoanekadha Svargaloka Hi Nana
Sada Tam Ganesham Namamo Bhajamah॥7॥
Yato Vedavacho Vikuntha Manobhih
Sada Neti Netiti Yatta Grinanti।
Parabrahmarupam Chidanandabhutam
Sada Tam Ganesham Namamo Bhajamah॥8॥
यतो भाति सर्वं त्रिधा भेदभिन्नंसदा तं गणेशं नमामो भजामः॥१॥
यतश्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनोविश्वगो विश्वगोप्ता।
तथेन्द्रादयो देवसङ्घा मनुष्याःसदा तं गणेशं नमामो भजामः॥२॥
यतो वह्निभानू भवो भूर्जलं चयतः सागराश्चन्द्रमा व्योम वायुः।
यतः स्थावरा जङ्गमा वृक्षसङ्घासदा तं गणेशं नमामो भजामः॥३॥
यतो दानवाः किन्नरा यक्षसङ्घायतश्चारणा वारणाः श्वापदाश्च।
यतः पक्षिकीटा यतो वीरूधश्चसदा तं गणेशं नमामो भजामः॥४॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतःसम्पदो भक्तसन्तोषिकाः स्युः।
यतो विघ्ननाशो यतः कार्यसिद्धिःसदा तं गणेशं नमामो भजामः॥५॥
यतः पुत्रसम्पद्यतो वाञ्छितार्थोयतोऽभक्तविघ्नास्तथाऽनेकरूपाः।
यतः शोकमोहौ यतः काम एवसदा तं गणेशं नमामो भजामः॥६॥
यतोऽनन्तशक्तिः स शेषो बभूवधराधारणेऽनेकरूपे च शक्तः।
यतोऽनेकधा स्वर्गलोका हि नानासदा तं गणेशं नमामो भजामः॥७॥
यतो वेदवाचो विकुण्ठा मनोभिःसदा नेति नेतीति यत्ता गृणन्ति।
परब्रह्मरूपं चिदानन्दभूतंसदा तं गणेशं नमामो भजामः॥८॥
Yato Nirgunadaprameya Gunaste।
Yato Bhati Sarvam Tridha Bhedabhinnam
Sada Tam Ganesham Namamo Bhajamah॥1॥
Yatashchavirasijjagatsarvametattatha-
abjasanoVishvago Vishvagopta।
Tathendradayo Devasangha Manushyah
Sada Tam Ganesham Namamo Bhajamah॥2॥
Yato Vahnibhanu Bhavo Bhurjalam Cha
Yatah Sagarashchandrama Vyoma Vayuh।
Yatah Sthavara Jangama Vrikshasangha
Sada Tam Ganesham Namamo Bhajamah॥3॥
Yato Danavah Kinnara Yakshasangha
Yatashcharana Varanah Shvapadashcha।
Yatah Pakshikita Yato Virudhashch
Sada Tam Ganesham Namamo Bhajamah॥4॥
Yato Buddhiragyananasho Mumukshoryatah
Sampado Bhaktasantoshikah Syuh।
Yato Vighnanasho Yatah Karyasiddhih
Sada Tam Ganesham Namamo Bhajamah॥5॥
Yatah Putrasampadyato Vancchitartho
Yato- abhaktavighnastatha -anekarupah।
Yatah Shokamohau Yatah Kama Eva
Sada Tam Ganesham Namamo Bhajamah॥6॥
Yatoanantashaktih Sa Shesho Babhuva
Dharadharaneanekarupe Cha Shaktah।
Yatoanekadha Svargaloka Hi Nana
Sada Tam Ganesham Namamo Bhajamah॥7॥
Yato Vedavacho Vikuntha Manobhih
Sada Neti Netiti Yatta Grinanti।
Parabrahmarupam Chidanandabhutam
Sada Tam Ganesham Namamo Bhajamah॥8॥
Verse 2: We worship that Ganesha from whom emerged the entire universe, who is the cosmic protector, and whom Indra and all other gods and humans constantly adore.
Verse 3: We worship that Ganesha from whom fire, sun, Shiva, earth, water, oceans, moon, sky, and wind originate, and from whom all immovable and movable beings arise.
Verse 4: We worship that Ganesha from whom demons, celestial musicians, yakshas, celestial singers, elephants, wild animals, birds, insects, and plants originate.
Verse 5: We worship that Ganesha who grants intelligence, destroys ignorance, gives liberation, bestows wealth, satisfies devotees, removes obstacles, and accomplishes all tasks.
Verse 6: We worship that Ganesha who grants children and desired objects, who creates obstacles for non-devotees in various forms, and who is the source of sorrow, delusion, and desires.
Verse 7: We worship that Ganesha of infinite power who supports the earth in various forms, and from whom diverse heavenly realms manifest.
Verse 8: We worship that Ganesha whom the Vedas describe as beyond mental conception ("not this, not this"), who is the Supreme Absolute, the embodiment of consciousness and bliss.